A 397-13 Raghuvaṃśa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 397/13
Title: Raghuvaṃśa
Dimensions: 26 x 11.2 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1427
Remarks:
Reel No. A 397-13 Inventory No. 43946
Title Raghuvaṃśamahākāvyaṭīkā
Author Kālidāsa
Subject Kāvya
Language Sanskrit
Text Features sarga 6,
Manuscript Details
Script Devanagari
Material Indian aper
State incomplete
Size 26.0 x 11.2 cm
Folios 8
Lines per Folio 9–12
Foliation figures in the both margins of the verso
Place of Deposit NAK
Accession No. 1\1427
Manuscript Features
Marginal Title Raghuºº \ Raºº Tīºº and Rama in the left and right margins of verso
Stamp Candraamśera
filmed 3 times fol. 3,
Excerpts
Beginning
[ṭīkā]
jānhavīmurddhni pāde vā kāla (!) kaṃṭhe vapusyāpi ||
kāmāriṃ kāmatātam vā kaṃcid ekaṃ jāgāmahe ||
saṃśatiso ʼjas tatrasthāne upacāravat, surājopacāravat sumaṃceṣu paryaṃkeṣu siṃhāsanasthān manojñaveṣān manoharaveṣān vaimānikānāṃ vimānaiś caratīti vat pratyayaḥ (fol. 1r1–2)
[mūla]
sa tatra maṃceṣu manojñaveṣān siṃhāsanasthān upacāravatsu
vaimānikānām-marūtām apaśyad ākṛ (!) (ṣṭa) līlān-naralokapālān 1
rater gṛhītānunayena kāmaṃ pratyarpitasvāṃgam iveśvareṇa
kākutsthamālokayatān nṛpāṇām mano vabhūvendumatī nirāśam 2 (fol. 1v6–8)
End
[mūla]
tasmin nabhidyotitavaṃdhupatne (!) pratāpasaṃśoṣīta (!) śatrupaṃkai
vabaṃdha sā nottamasaukumāryā kumudvatī bhānumatīva bhāvam 36 ||
(fol. 8v7–8)
[ṭīkā]
tasmin-n iti uttamasaukumāryā utkṛṣṭāṃgamādaṃvāsā iṃdumatī kumudvatīvābhidyotitā ullāsitā nibaṃdhava eva padmānī yena tasmin pratāpena sā saṃśoṣitāḥ śatrava eva paṃkāḥ kardamā yena tasmin navaṃti nāthe kumudvatī kumudanaḍavetasebhyo ḍmatup bhānumatyaṃśumatīva bhāva vittaṃ na vabaṃdha na tatrānurāgam akarod ity arthaḥ baṃdhunāṃ prapatvena śatruṇāṃ paṃkatvena ca nirūpaṇaṃ rājñaḥ sa sāmatham (!) || || || ❁ || (fol. 8v10–12)
Colophon
Microfilm Details
Reel No. A 397/13
Date of Filming 17-7-(19)72
Exposures 11
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 19-10-2003
Bibliography